Declension table of ?kāmaphala

Deva

MasculineSingularDualPlural
Nominativekāmaphalaḥ kāmaphalau kāmaphalāḥ
Vocativekāmaphala kāmaphalau kāmaphalāḥ
Accusativekāmaphalam kāmaphalau kāmaphalān
Instrumentalkāmaphalena kāmaphalābhyām kāmaphalaiḥ kāmaphalebhiḥ
Dativekāmaphalāya kāmaphalābhyām kāmaphalebhyaḥ
Ablativekāmaphalāt kāmaphalābhyām kāmaphalebhyaḥ
Genitivekāmaphalasya kāmaphalayoḥ kāmaphalānām
Locativekāmaphale kāmaphalayoḥ kāmaphaleṣu

Compound kāmaphala -

Adverb -kāmaphalam -kāmaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria