Declension table of ?kāmanīya

Deva

MasculineSingularDualPlural
Nominativekāmanīyaḥ kāmanīyau kāmanīyāḥ
Vocativekāmanīya kāmanīyau kāmanīyāḥ
Accusativekāmanīyam kāmanīyau kāmanīyān
Instrumentalkāmanīyena kāmanīyābhyām kāmanīyaiḥ kāmanīyebhiḥ
Dativekāmanīyāya kāmanīyābhyām kāmanīyebhyaḥ
Ablativekāmanīyāt kāmanīyābhyām kāmanīyebhyaḥ
Genitivekāmanīyasya kāmanīyayoḥ kāmanīyānām
Locativekāmanīye kāmanīyayoḥ kāmanīyeṣu

Compound kāmanīya -

Adverb -kāmanīyam -kāmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria