सुबन्तावली ?काममह

Roma

पुमान्एकद्विबहु
प्रथमाकाममहः काममहौ काममहाः
सम्बोधनम्काममह काममहौ काममहाः
द्वितीयाकाममहम् काममहौ काममहान्
तृतीयाकाममहेन काममहाभ्याम् काममहैः काममहेभिः
चतुर्थीकाममहाय काममहाभ्याम् काममहेभ्यः
पञ्चमीकाममहात् काममहाभ्याम् काममहेभ्यः
षष्ठीकाममहस्य काममहयोः काममहानाम्
सप्तमीकाममहे काममहयोः काममहेषु

समास काममह

अव्यय ॰काममहम् ॰काममहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria