Declension table of kāmamañjarī

Deva

FeminineSingularDualPlural
Nominativekāmamañjarī kāmamañjaryau kāmamañjaryaḥ
Vocativekāmamañjari kāmamañjaryau kāmamañjaryaḥ
Accusativekāmamañjarīm kāmamañjaryau kāmamañjarīḥ
Instrumentalkāmamañjaryā kāmamañjarībhyām kāmamañjarībhiḥ
Dativekāmamañjaryai kāmamañjarībhyām kāmamañjarībhyaḥ
Ablativekāmamañjaryāḥ kāmamañjarībhyām kāmamañjarībhyaḥ
Genitivekāmamañjaryāḥ kāmamañjaryoḥ kāmamañjarīṇām
Locativekāmamañjaryām kāmamañjaryoḥ kāmamañjarīṣu

Compound kāmamañjari - kāmamañjarī -

Adverb -kāmamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria