Declension table of kāmajajvara

Deva

MasculineSingularDualPlural
Nominativekāmajajvaraḥ kāmajajvarau kāmajajvarāḥ
Vocativekāmajajvara kāmajajvarau kāmajajvarāḥ
Accusativekāmajajvaram kāmajajvarau kāmajajvarān
Instrumentalkāmajajvareṇa kāmajajvarābhyām kāmajajvaraiḥ kāmajajvarebhiḥ
Dativekāmajajvarāya kāmajajvarābhyām kāmajajvarebhyaḥ
Ablativekāmajajvarāt kāmajajvarābhyām kāmajajvarebhyaḥ
Genitivekāmajajvarasya kāmajajvarayoḥ kāmajajvarāṇām
Locativekāmajajvare kāmajajvarayoḥ kāmajajvareṣu

Compound kāmajajvara -

Adverb -kāmajajvaram -kāmajajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria