Declension table of ?kāmahaituka

Deva

MasculineSingularDualPlural
Nominativekāmahaitukaḥ kāmahaitukau kāmahaitukāḥ
Vocativekāmahaituka kāmahaitukau kāmahaitukāḥ
Accusativekāmahaitukam kāmahaitukau kāmahaitukān
Instrumentalkāmahaitukena kāmahaitukābhyām kāmahaitukaiḥ kāmahaitukebhiḥ
Dativekāmahaitukāya kāmahaitukābhyām kāmahaitukebhyaḥ
Ablativekāmahaitukāt kāmahaitukābhyām kāmahaitukebhyaḥ
Genitivekāmahaitukasya kāmahaitukayoḥ kāmahaitukānām
Locativekāmahaituke kāmahaitukayoḥ kāmahaitukeṣu

Compound kāmahaituka -

Adverb -kāmahaitukam -kāmahaitukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria