सुबन्तावली ?कामदुघाक्षिति आ

Roma

स्त्रीएकद्विबहु
प्रथमाकामदुघाक्षिति आ कामदुघाक्षिति ए कामदुघाक्षिति आः
सम्बोधनम्कामदुघाक्षिति ए कामदुघाक्षिति ए कामदुघाक्षिति आः
द्वितीयाकामदुघाक्षिति आम् कामदुघाक्षिति ए कामदुघाक्षिति आः
तृतीयाकामदुघाक्षिति अया कामदुघाक्षिति आभ्याम् कामदुघाक्षिति आभिः
चतुर्थीकामदुघाक्षिति आयै कामदुघाक्षिति आभ्याम् कामदुघाक्षिति आभ्यः
पञ्चमीकामदुघाक्षिति आयाः कामदुघाक्षिति आभ्याम् कामदुघाक्षिति आभ्यः
षष्ठीकामदुघाक्षिति आयाः कामदुघाक्षिति अयोः कामदुघाक्षिति आनाम्
सप्तमीकामदुघाक्षिति आयाम् कामदुघाक्षिति अयोः कामदुघाक्षिति आसु

अव्यय ॰कामदुघाक्षिति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria