Declension table of ?kāmadevatva

Deva

NeuterSingularDualPlural
Nominativekāmadevatvam kāmadevatve kāmadevatvāni
Vocativekāmadevatva kāmadevatve kāmadevatvāni
Accusativekāmadevatvam kāmadevatve kāmadevatvāni
Instrumentalkāmadevatvena kāmadevatvābhyām kāmadevatvaiḥ
Dativekāmadevatvāya kāmadevatvābhyām kāmadevatvebhyaḥ
Ablativekāmadevatvāt kāmadevatvābhyām kāmadevatvebhyaḥ
Genitivekāmadevatvasya kāmadevatvayoḥ kāmadevatvānām
Locativekāmadevatve kāmadevatvayoḥ kāmadevatveṣu

Compound kāmadevatva -

Adverb -kāmadevatvam -kāmadevatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria