Declension table of ?kāmāvasāyitṛ

Deva

NeuterSingularDualPlural
Nominativekāmāvasāyitṛ kāmāvasāyitṛṇī kāmāvasāyitṝṇi
Vocativekāmāvasāyitṛ kāmāvasāyitṛṇī kāmāvasāyitṝṇi
Accusativekāmāvasāyitṛ kāmāvasāyitṛṇī kāmāvasāyitṝṇi
Instrumentalkāmāvasāyitṛṇā kāmāvasāyitṛbhyām kāmāvasāyitṛbhiḥ
Dativekāmāvasāyitṛṇe kāmāvasāyitṛbhyām kāmāvasāyitṛbhyaḥ
Ablativekāmāvasāyitṛṇaḥ kāmāvasāyitṛbhyām kāmāvasāyitṛbhyaḥ
Genitivekāmāvasāyitṛṇaḥ kāmāvasāyitṛṇoḥ kāmāvasāyitṝṇām
Locativekāmāvasāyitṛṇi kāmāvasāyitṛṇoḥ kāmāvasāyitṛṣu

Compound kāmāvasāyitṛ -

Adverb -kāmāvasāyitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria