Declension table of ?kāmātmanī

Deva

FeminineSingularDualPlural
Nominativekāmātmanī kāmātmanyau kāmātmanyaḥ
Vocativekāmātmani kāmātmanyau kāmātmanyaḥ
Accusativekāmātmanīm kāmātmanyau kāmātmanīḥ
Instrumentalkāmātmanyā kāmātmanībhyām kāmātmanībhiḥ
Dativekāmātmanyai kāmātmanībhyām kāmātmanībhyaḥ
Ablativekāmātmanyāḥ kāmātmanībhyām kāmātmanībhyaḥ
Genitivekāmātmanyāḥ kāmātmanyoḥ kāmātmanīnām
Locativekāmātmanyām kāmātmanyoḥ kāmātmanīṣu

Compound kāmātmani - kāmātmanī -

Adverb -kāmātmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria