Declension table of ?kālyamānā

Deva

FeminineSingularDualPlural
Nominativekālyamānā kālyamāne kālyamānāḥ
Vocativekālyamāne kālyamāne kālyamānāḥ
Accusativekālyamānām kālyamāne kālyamānāḥ
Instrumentalkālyamānayā kālyamānābhyām kālyamānābhiḥ
Dativekālyamānāyai kālyamānābhyām kālyamānābhyaḥ
Ablativekālyamānāyāḥ kālyamānābhyām kālyamānābhyaḥ
Genitivekālyamānāyāḥ kālyamānayoḥ kālyamānānām
Locativekālyamānāyām kālyamānayoḥ kālyamānāsu

Adverb -kālyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria