Declension table of ?kālyamāna

Deva

NeuterSingularDualPlural
Nominativekālyamānam kālyamāne kālyamānāni
Vocativekālyamāna kālyamāne kālyamānāni
Accusativekālyamānam kālyamāne kālyamānāni
Instrumentalkālyamānena kālyamānābhyām kālyamānaiḥ
Dativekālyamānāya kālyamānābhyām kālyamānebhyaḥ
Ablativekālyamānāt kālyamānābhyām kālyamānebhyaḥ
Genitivekālyamānasya kālyamānayoḥ kālyamānānām
Locativekālyamāne kālyamānayoḥ kālyamāneṣu

Compound kālyamāna -

Adverb -kālyamānam -kālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria