Declension table of kālya

Deva

NeuterSingularDualPlural
Nominativekālyam kālye kālyāni
Vocativekālya kālye kālyāni
Accusativekālyam kālye kālyāni
Instrumentalkālyena kālyābhyām kālyaiḥ
Dativekālyāya kālyābhyām kālyebhyaḥ
Ablativekālyāt kālyābhyām kālyebhyaḥ
Genitivekālyasya kālyayoḥ kālyānām
Locativekālye kālyayoḥ kālyeṣu

Compound kālya -

Adverb -kālyam -kālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria