Declension table of kālya

Deva

MasculineSingularDualPlural
Nominativekālyaḥ kālyau kālyāḥ
Vocativekālya kālyau kālyāḥ
Accusativekālyam kālyau kālyān
Instrumentalkālyena kālyābhyām kālyaiḥ kālyebhiḥ
Dativekālyāya kālyābhyām kālyebhyaḥ
Ablativekālyāt kālyābhyām kālyebhyaḥ
Genitivekālyasya kālyayoḥ kālyānām
Locativekālye kālyayoḥ kālyeṣu

Compound kālya -

Adverb -kālyam -kālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria