Declension table of kālpanika

Deva

NeuterSingularDualPlural
Nominativekālpanikam kālpanike kālpanikāni
Vocativekālpanika kālpanike kālpanikāni
Accusativekālpanikam kālpanike kālpanikāni
Instrumentalkālpanikena kālpanikābhyām kālpanikaiḥ
Dativekālpanikāya kālpanikābhyām kālpanikebhyaḥ
Ablativekālpanikāt kālpanikābhyām kālpanikebhyaḥ
Genitivekālpanikasya kālpanikayoḥ kālpanikānām
Locativekālpanike kālpanikayoḥ kālpanikeṣu

Compound kālpanika -

Adverb -kālpanikam -kālpanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria