Declension table of kālpanika

Deva

MasculineSingularDualPlural
Nominativekālpanikaḥ kālpanikau kālpanikāḥ
Vocativekālpanika kālpanikau kālpanikāḥ
Accusativekālpanikam kālpanikau kālpanikān
Instrumentalkālpanikena kālpanikābhyām kālpanikaiḥ kālpanikebhiḥ
Dativekālpanikāya kālpanikābhyām kālpanikebhyaḥ
Ablativekālpanikāt kālpanikābhyām kālpanikebhyaḥ
Genitivekālpanikasya kālpanikayoḥ kālpanikānām
Locativekālpanike kālpanikayoḥ kālpanikeṣu

Compound kālpanika -

Adverb -kālpanikam -kālpanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria