Declension table of kālottarajñāna

Deva

NeuterSingularDualPlural
Nominativekālottarajñānam kālottarajñāne kālottarajñānāni
Vocativekālottarajñāna kālottarajñāne kālottarajñānāni
Accusativekālottarajñānam kālottarajñāne kālottarajñānāni
Instrumentalkālottarajñānena kālottarajñānābhyām kālottarajñānaiḥ
Dativekālottarajñānāya kālottarajñānābhyām kālottarajñānebhyaḥ
Ablativekālottarajñānāt kālottarajñānābhyām kālottarajñānebhyaḥ
Genitivekālottarajñānasya kālottarajñānayoḥ kālottarajñānānām
Locativekālottarajñāne kālottarajñānayoḥ kālottarajñāneṣu

Compound kālottarajñāna -

Adverb -kālottarajñānam -kālottarajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria