Declension table of ?kāliyaka

Deva

NeuterSingularDualPlural
Nominativekāliyakam kāliyake kāliyakāni
Vocativekāliyaka kāliyake kāliyakāni
Accusativekāliyakam kāliyake kāliyakāni
Instrumentalkāliyakena kāliyakābhyām kāliyakaiḥ
Dativekāliyakāya kāliyakābhyām kāliyakebhyaḥ
Ablativekāliyakāt kāliyakābhyām kāliyakebhyaḥ
Genitivekāliyakasya kāliyakayoḥ kāliyakānām
Locativekāliyake kāliyakayoḥ kāliyakeṣu

Compound kāliyaka -

Adverb -kāliyakam -kāliyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria