Declension table of ?kālitavatī

Deva

FeminineSingularDualPlural
Nominativekālitavatī kālitavatyau kālitavatyaḥ
Vocativekālitavati kālitavatyau kālitavatyaḥ
Accusativekālitavatīm kālitavatyau kālitavatīḥ
Instrumentalkālitavatyā kālitavatībhyām kālitavatībhiḥ
Dativekālitavatyai kālitavatībhyām kālitavatībhyaḥ
Ablativekālitavatyāḥ kālitavatībhyām kālitavatībhyaḥ
Genitivekālitavatyāḥ kālitavatyoḥ kālitavatīnām
Locativekālitavatyām kālitavatyoḥ kālitavatīṣu

Compound kālitavati - kālitavatī -

Adverb -kālitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria