Declension table of ?kālitavat

Deva

NeuterSingularDualPlural
Nominativekālitavat kālitavantī kālitavatī kālitavanti
Vocativekālitavat kālitavantī kālitavatī kālitavanti
Accusativekālitavat kālitavantī kālitavatī kālitavanti
Instrumentalkālitavatā kālitavadbhyām kālitavadbhiḥ
Dativekālitavate kālitavadbhyām kālitavadbhyaḥ
Ablativekālitavataḥ kālitavadbhyām kālitavadbhyaḥ
Genitivekālitavataḥ kālitavatoḥ kālitavatām
Locativekālitavati kālitavatoḥ kālitavatsu

Adverb -kālitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria