सुबन्तावली ?कालिन्दीमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाकालिन्दीमाहात्म्यम् कालिन्दीमाहात्म्ये कालिन्दीमाहात्म्यानि
सम्बोधनम्कालिन्दीमाहात्म्य कालिन्दीमाहात्म्ये कालिन्दीमाहात्म्यानि
द्वितीयाकालिन्दीमाहात्म्यम् कालिन्दीमाहात्म्ये कालिन्दीमाहात्म्यानि
तृतीयाकालिन्दीमाहात्म्येन कालिन्दीमाहात्म्याभ्याम् कालिन्दीमाहात्म्यैः
चतुर्थीकालिन्दीमाहात्म्याय कालिन्दीमाहात्म्याभ्याम् कालिन्दीमाहात्म्येभ्यः
पञ्चमीकालिन्दीमाहात्म्यात् कालिन्दीमाहात्म्याभ्याम् कालिन्दीमाहात्म्येभ्यः
षष्ठीकालिन्दीमाहात्म्यस्य कालिन्दीमाहात्म्ययोः कालिन्दीमाहात्म्यानाम्
सप्तमीकालिन्दीमाहात्म्ये कालिन्दीमाहात्म्ययोः कालिन्दीमाहात्म्येषु

समास कालिन्दीमाहात्म्य

अव्यय ॰कालिन्दीमाहात्म्यम् ॰कालिन्दीमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria