Declension table of kālikāvṛddhi

Deva

FeminineSingularDualPlural
Nominativekālikāvṛddhiḥ kālikāvṛddhī kālikāvṛddhayaḥ
Vocativekālikāvṛddhe kālikāvṛddhī kālikāvṛddhayaḥ
Accusativekālikāvṛddhim kālikāvṛddhī kālikāvṛddhīḥ
Instrumentalkālikāvṛddhyā kālikāvṛddhibhyām kālikāvṛddhibhiḥ
Dativekālikāvṛddhyai kālikāvṛddhaye kālikāvṛddhibhyām kālikāvṛddhibhyaḥ
Ablativekālikāvṛddhyāḥ kālikāvṛddheḥ kālikāvṛddhibhyām kālikāvṛddhibhyaḥ
Genitivekālikāvṛddhyāḥ kālikāvṛddheḥ kālikāvṛddhyoḥ kālikāvṛddhīnām
Locativekālikāvṛddhyām kālikāvṛddhau kālikāvṛddhyoḥ kālikāvṛddhiṣu

Compound kālikāvṛddhi -

Adverb -kālikāvṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria