सुबन्तावली ?कालीमनु

Roma

पुमान्एकद्विबहु
प्रथमाकालीमनुः कालीमनू कालीमनवः
सम्बोधनम्कालीमनो कालीमनू कालीमनवः
द्वितीयाकालीमनुम् कालीमनू कालीमनून्
तृतीयाकालीमनुना कालीमनुभ्याम् कालीमनुभिः
चतुर्थीकालीमनवे कालीमनुभ्याम् कालीमनुभ्यः
पञ्चमीकालीमनोः कालीमनुभ्याम् कालीमनुभ्यः
षष्ठीकालीमनोः कालीमन्वोः कालीमनूनाम्
सप्तमीकालीमनौ कालीमन्वोः कालीमनुषु

समास कालीमनु

अव्यय ॰कालीमनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria