सुबन्तावली ?कालीचतुर्दशी

Roma

स्त्रीएकद्विबहु
प्रथमाकालीचतुर्दशी कालीचतुर्दश्यौ कालीचतुर्दश्यः
सम्बोधनम्कालीचतुर्दशि कालीचतुर्दश्यौ कालीचतुर्दश्यः
द्वितीयाकालीचतुर्दशीम् कालीचतुर्दश्यौ कालीचतुर्दशीः
तृतीयाकालीचतुर्दश्या कालीचतुर्दशीभ्याम् कालीचतुर्दशीभिः
चतुर्थीकालीचतुर्दश्यै कालीचतुर्दशीभ्याम् कालीचतुर्दशीभ्यः
पञ्चमीकालीचतुर्दश्याः कालीचतुर्दशीभ्याम् कालीचतुर्दशीभ्यः
षष्ठीकालीचतुर्दश्याः कालीचतुर्दश्योः कालीचतुर्दशीनाम्
सप्तमीकालीचतुर्दश्याम् कालीचतुर्दश्योः कालीचतुर्दशीषु

समास कालीचतुर्दशि कालीचतुर्दशी

अव्यय ॰कालीचतुर्दशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria