Declension table of ?kāliṅgī

Deva

FeminineSingularDualPlural
Nominativekāliṅgī kāliṅgyau kāliṅgyaḥ
Vocativekāliṅgi kāliṅgyau kāliṅgyaḥ
Accusativekāliṅgīm kāliṅgyau kāliṅgīḥ
Instrumentalkāliṅgyā kāliṅgībhyām kāliṅgībhiḥ
Dativekāliṅgyai kāliṅgībhyām kāliṅgībhyaḥ
Ablativekāliṅgyāḥ kāliṅgībhyām kāliṅgībhyaḥ
Genitivekāliṅgyāḥ kāliṅgyoḥ kāliṅgīnām
Locativekāliṅgyām kāliṅgyoḥ kāliṅgīṣu

Compound kāliṅgi - kāliṅgī -

Adverb -kāliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria