Declension table of ?kālayitavyā

Deva

FeminineSingularDualPlural
Nominativekālayitavyā kālayitavye kālayitavyāḥ
Vocativekālayitavye kālayitavye kālayitavyāḥ
Accusativekālayitavyām kālayitavye kālayitavyāḥ
Instrumentalkālayitavyayā kālayitavyābhyām kālayitavyābhiḥ
Dativekālayitavyāyai kālayitavyābhyām kālayitavyābhyaḥ
Ablativekālayitavyāyāḥ kālayitavyābhyām kālayitavyābhyaḥ
Genitivekālayitavyāyāḥ kālayitavyayoḥ kālayitavyānām
Locativekālayitavyāyām kālayitavyayoḥ kālayitavyāsu

Adverb -kālayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria