Declension table of ?kālayitavya

Deva

NeuterSingularDualPlural
Nominativekālayitavyam kālayitavye kālayitavyāni
Vocativekālayitavya kālayitavye kālayitavyāni
Accusativekālayitavyam kālayitavye kālayitavyāni
Instrumentalkālayitavyena kālayitavyābhyām kālayitavyaiḥ
Dativekālayitavyāya kālayitavyābhyām kālayitavyebhyaḥ
Ablativekālayitavyāt kālayitavyābhyām kālayitavyebhyaḥ
Genitivekālayitavyasya kālayitavyayoḥ kālayitavyānām
Locativekālayitavye kālayitavyayoḥ kālayitavyeṣu

Compound kālayitavya -

Adverb -kālayitavyam -kālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria