Declension table of ?kālayitavya

Deva

MasculineSingularDualPlural
Nominativekālayitavyaḥ kālayitavyau kālayitavyāḥ
Vocativekālayitavya kālayitavyau kālayitavyāḥ
Accusativekālayitavyam kālayitavyau kālayitavyān
Instrumentalkālayitavyena kālayitavyābhyām kālayitavyaiḥ kālayitavyebhiḥ
Dativekālayitavyāya kālayitavyābhyām kālayitavyebhyaḥ
Ablativekālayitavyāt kālayitavyābhyām kālayitavyebhyaḥ
Genitivekālayitavyasya kālayitavyayoḥ kālayitavyānām
Locativekālayitavye kālayitavyayoḥ kālayitavyeṣu

Compound kālayitavya -

Adverb -kālayitavyam -kālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria