Declension table of ?kālayiṣyat

Deva

NeuterSingularDualPlural
Nominativekālayiṣyat kālayiṣyantī kālayiṣyatī kālayiṣyanti
Vocativekālayiṣyat kālayiṣyantī kālayiṣyatī kālayiṣyanti
Accusativekālayiṣyat kālayiṣyantī kālayiṣyatī kālayiṣyanti
Instrumentalkālayiṣyatā kālayiṣyadbhyām kālayiṣyadbhiḥ
Dativekālayiṣyate kālayiṣyadbhyām kālayiṣyadbhyaḥ
Ablativekālayiṣyataḥ kālayiṣyadbhyām kālayiṣyadbhyaḥ
Genitivekālayiṣyataḥ kālayiṣyatoḥ kālayiṣyatām
Locativekālayiṣyati kālayiṣyatoḥ kālayiṣyatsu

Adverb -kālayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria