Declension table of ?kālayiṣyat

Deva

MasculineSingularDualPlural
Nominativekālayiṣyan kālayiṣyantau kālayiṣyantaḥ
Vocativekālayiṣyan kālayiṣyantau kālayiṣyantaḥ
Accusativekālayiṣyantam kālayiṣyantau kālayiṣyataḥ
Instrumentalkālayiṣyatā kālayiṣyadbhyām kālayiṣyadbhiḥ
Dativekālayiṣyate kālayiṣyadbhyām kālayiṣyadbhyaḥ
Ablativekālayiṣyataḥ kālayiṣyadbhyām kālayiṣyadbhyaḥ
Genitivekālayiṣyataḥ kālayiṣyatoḥ kālayiṣyatām
Locativekālayiṣyati kālayiṣyatoḥ kālayiṣyatsu

Compound kālayiṣyat -

Adverb -kālayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria