Declension table of ?kālayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekālayiṣyamāṇā kālayiṣyamāṇe kālayiṣyamāṇāḥ
Vocativekālayiṣyamāṇe kālayiṣyamāṇe kālayiṣyamāṇāḥ
Accusativekālayiṣyamāṇām kālayiṣyamāṇe kālayiṣyamāṇāḥ
Instrumentalkālayiṣyamāṇayā kālayiṣyamāṇābhyām kālayiṣyamāṇābhiḥ
Dativekālayiṣyamāṇāyai kālayiṣyamāṇābhyām kālayiṣyamāṇābhyaḥ
Ablativekālayiṣyamāṇāyāḥ kālayiṣyamāṇābhyām kālayiṣyamāṇābhyaḥ
Genitivekālayiṣyamāṇāyāḥ kālayiṣyamāṇayoḥ kālayiṣyamāṇānām
Locativekālayiṣyamāṇāyām kālayiṣyamāṇayoḥ kālayiṣyamāṇāsu

Adverb -kālayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria