Declension table of ?kālayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekālayiṣyamāṇaḥ kālayiṣyamāṇau kālayiṣyamāṇāḥ
Vocativekālayiṣyamāṇa kālayiṣyamāṇau kālayiṣyamāṇāḥ
Accusativekālayiṣyamāṇam kālayiṣyamāṇau kālayiṣyamāṇān
Instrumentalkālayiṣyamāṇena kālayiṣyamāṇābhyām kālayiṣyamāṇaiḥ kālayiṣyamāṇebhiḥ
Dativekālayiṣyamāṇāya kālayiṣyamāṇābhyām kālayiṣyamāṇebhyaḥ
Ablativekālayiṣyamāṇāt kālayiṣyamāṇābhyām kālayiṣyamāṇebhyaḥ
Genitivekālayiṣyamāṇasya kālayiṣyamāṇayoḥ kālayiṣyamāṇānām
Locativekālayiṣyamāṇe kālayiṣyamāṇayoḥ kālayiṣyamāṇeṣu

Compound kālayiṣyamāṇa -

Adverb -kālayiṣyamāṇam -kālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria