Declension table of ?kālayantī

Deva

FeminineSingularDualPlural
Nominativekālayantī kālayantyau kālayantyaḥ
Vocativekālayanti kālayantyau kālayantyaḥ
Accusativekālayantīm kālayantyau kālayantīḥ
Instrumentalkālayantyā kālayantībhyām kālayantībhiḥ
Dativekālayantyai kālayantībhyām kālayantībhyaḥ
Ablativekālayantyāḥ kālayantībhyām kālayantībhyaḥ
Genitivekālayantyāḥ kālayantyoḥ kālayantīnām
Locativekālayantyām kālayantyoḥ kālayantīṣu

Compound kālayanti - kālayantī -

Adverb -kālayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria