Declension table of ?kālayamāna

Deva

NeuterSingularDualPlural
Nominativekālayamānam kālayamāne kālayamānāni
Vocativekālayamāna kālayamāne kālayamānāni
Accusativekālayamānam kālayamāne kālayamānāni
Instrumentalkālayamānena kālayamānābhyām kālayamānaiḥ
Dativekālayamānāya kālayamānābhyām kālayamānebhyaḥ
Ablativekālayamānāt kālayamānābhyām kālayamānebhyaḥ
Genitivekālayamānasya kālayamānayoḥ kālayamānānām
Locativekālayamāne kālayamānayoḥ kālayamāneṣu

Compound kālayamāna -

Adverb -kālayamānam -kālayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria