Declension table of kālavarga

Deva

MasculineSingularDualPlural
Nominativekālavargaḥ kālavargau kālavargāḥ
Vocativekālavarga kālavargau kālavargāḥ
Accusativekālavargam kālavargau kālavargān
Instrumentalkālavargeṇa kālavargābhyām kālavargaiḥ kālavargebhiḥ
Dativekālavargāya kālavargābhyām kālavargebhyaḥ
Ablativekālavargāt kālavargābhyām kālavargebhyaḥ
Genitivekālavargasya kālavargayoḥ kālavargāṇām
Locativekālavarge kālavargayoḥ kālavargeṣu

Compound kālavarga -

Adverb -kālavargam -kālavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria