सुबन्तावली ?कालतन्त्रकवि

Roma

पुमान्एकद्विबहु
प्रथमाकालतन्त्रकविः कालतन्त्रकवी कालतन्त्रकवयः
सम्बोधनम्कालतन्त्रकवे कालतन्त्रकवी कालतन्त्रकवयः
द्वितीयाकालतन्त्रकविम् कालतन्त्रकवी कालतन्त्रकवीन्
तृतीयाकालतन्त्रकविणा कालतन्त्रकविभ्याम् कालतन्त्रकविभिः
चतुर्थीकालतन्त्रकवये कालतन्त्रकविभ्याम् कालतन्त्रकविभ्यः
पञ्चमीकालतन्त्रकवेः कालतन्त्रकविभ्याम् कालतन्त्रकविभ्यः
षष्ठीकालतन्त्रकवेः कालतन्त्रकव्योः कालतन्त्रकवीणाम्
सप्तमीकालतन्त्रकवौ कालतन्त्रकव्योः कालतन्त्रकविषु

समास कालतन्त्रकवि

अव्यय ॰कालतन्त्रकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria