सुबन्तावली ?कालसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमाकालसिद्धान्तः कालसिद्धान्तौ कालसिद्धान्ताः
सम्बोधनम्कालसिद्धान्त कालसिद्धान्तौ कालसिद्धान्ताः
द्वितीयाकालसिद्धान्तम् कालसिद्धान्तौ कालसिद्धान्तान्
तृतीयाकालसिद्धान्तेन कालसिद्धान्ताभ्याम् कालसिद्धान्तैः कालसिद्धान्तेभिः
चतुर्थीकालसिद्धान्ताय कालसिद्धान्ताभ्याम् कालसिद्धान्तेभ्यः
पञ्चमीकालसिद्धान्तात् कालसिद्धान्ताभ्याम् कालसिद्धान्तेभ्यः
षष्ठीकालसिद्धान्तस्य कालसिद्धान्तयोः कालसिद्धान्तानाम्
सप्तमीकालसिद्धान्ते कालसिद्धान्तयोः कालसिद्धान्तेषु

समास कालसिद्धान्त

अव्यय ॰कालसिद्धान्तम् ॰कालसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria