सुबन्तावली ?कालसमन्वित

Roma

पुमान्एकद्विबहु
प्रथमाकालसमन्वितः कालसमन्वितौ कालसमन्विताः
सम्बोधनम्कालसमन्वित कालसमन्वितौ कालसमन्विताः
द्वितीयाकालसमन्वितम् कालसमन्वितौ कालसमन्वितान्
तृतीयाकालसमन्वितेन कालसमन्विताभ्याम् कालसमन्वितैः कालसमन्वितेभिः
चतुर्थीकालसमन्विताय कालसमन्विताभ्याम् कालसमन्वितेभ्यः
पञ्चमीकालसमन्वितात् कालसमन्विताभ्याम् कालसमन्वितेभ्यः
षष्ठीकालसमन्वितस्य कालसमन्वितयोः कालसमन्वितानाम्
सप्तमीकालसमन्विते कालसमन्वितयोः कालसमन्वितेषु

समास कालसमन्वित

अव्यय ॰कालसमन्वितम् ॰कालसमन्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria