Declension table of ?kālasaṅkhyā

Deva

FeminineSingularDualPlural
Nominativekālasaṅkhyā kālasaṅkhye kālasaṅkhyāḥ
Vocativekālasaṅkhye kālasaṅkhye kālasaṅkhyāḥ
Accusativekālasaṅkhyām kālasaṅkhye kālasaṅkhyāḥ
Instrumentalkālasaṅkhyayā kālasaṅkhyābhyām kālasaṅkhyābhiḥ
Dativekālasaṅkhyāyai kālasaṅkhyābhyām kālasaṅkhyābhyaḥ
Ablativekālasaṅkhyāyāḥ kālasaṅkhyābhyām kālasaṅkhyābhyaḥ
Genitivekālasaṅkhyāyāḥ kālasaṅkhyayoḥ kālasaṅkhyānām
Locativekālasaṅkhyāyām kālasaṅkhyayoḥ kālasaṅkhyāsu

Adverb -kālasaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria