सुबन्तावली ?कालप्रियनाथ

Roma

पुमान्एकद्विबहु
प्रथमाकालप्रियनाथः कालप्रियनाथौ कालप्रियनाथाः
सम्बोधनम्कालप्रियनाथ कालप्रियनाथौ कालप्रियनाथाः
द्वितीयाकालप्रियनाथम् कालप्रियनाथौ कालप्रियनाथान्
तृतीयाकालप्रियनाथेन कालप्रियनाथाभ्याम् कालप्रियनाथैः कालप्रियनाथेभिः
चतुर्थीकालप्रियनाथाय कालप्रियनाथाभ्याम् कालप्रियनाथेभ्यः
पञ्चमीकालप्रियनाथात् कालप्रियनाथाभ्याम् कालप्रियनाथेभ्यः
षष्ठीकालप्रियनाथस्य कालप्रियनाथयोः कालप्रियनाथानाम्
सप्तमीकालप्रियनाथे कालप्रियनाथयोः कालप्रियनाथेषु

समास कालप्रियनाथ

अव्यय ॰कालप्रियनाथम् ॰कालप्रियनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria