Declension table of kālapāśa

Deva

MasculineSingularDualPlural
Nominativekālapāśaḥ kālapāśau kālapāśāḥ
Vocativekālapāśa kālapāśau kālapāśāḥ
Accusativekālapāśam kālapāśau kālapāśān
Instrumentalkālapāśena kālapāśābhyām kālapāśaiḥ kālapāśebhiḥ
Dativekālapāśāya kālapāśābhyām kālapāśebhyaḥ
Ablativekālapāśāt kālapāśābhyām kālapāśebhyaḥ
Genitivekālapāśasya kālapāśayoḥ kālapāśānām
Locativekālapāśe kālapāśayoḥ kālapāśeṣu

Compound kālapāśa -

Adverb -kālapāśam -kālapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria