Declension table of kālapānīya

Deva

NeuterSingularDualPlural
Nominativekālapānīyam kālapānīye kālapānīyāni
Vocativekālapānīya kālapānīye kālapānīyāni
Accusativekālapānīyam kālapānīye kālapānīyāni
Instrumentalkālapānīyena kālapānīyābhyām kālapānīyaiḥ
Dativekālapānīyāya kālapānīyābhyām kālapānīyebhyaḥ
Ablativekālapānīyāt kālapānīyābhyām kālapānīyebhyaḥ
Genitivekālapānīyasya kālapānīyayoḥ kālapānīyānām
Locativekālapānīye kālapānīyayoḥ kālapānīyeṣu

Compound kālapānīya -

Adverb -kālapānīyam -kālapānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria