Declension table of kālanirṇaya

Deva

MasculineSingularDualPlural
Nominativekālanirṇayaḥ kālanirṇayau kālanirṇayāḥ
Vocativekālanirṇaya kālanirṇayau kālanirṇayāḥ
Accusativekālanirṇayam kālanirṇayau kālanirṇayān
Instrumentalkālanirṇayena kālanirṇayābhyām kālanirṇayaiḥ kālanirṇayebhiḥ
Dativekālanirṇayāya kālanirṇayābhyām kālanirṇayebhyaḥ
Ablativekālanirṇayāt kālanirṇayābhyām kālanirṇayebhyaḥ
Genitivekālanirṇayasya kālanirṇayayoḥ kālanirṇayānām
Locativekālanirṇaye kālanirṇayayoḥ kālanirṇayeṣu

Compound kālanirṇaya -

Adverb -kālanirṇayam -kālanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria