Declension table of ?kālanīya

Deva

NeuterSingularDualPlural
Nominativekālanīyam kālanīye kālanīyāni
Vocativekālanīya kālanīye kālanīyāni
Accusativekālanīyam kālanīye kālanīyāni
Instrumentalkālanīyena kālanīyābhyām kālanīyaiḥ
Dativekālanīyāya kālanīyābhyām kālanīyebhyaḥ
Ablativekālanīyāt kālanīyābhyām kālanīyebhyaḥ
Genitivekālanīyasya kālanīyayoḥ kālanīyānām
Locativekālanīye kālanīyayoḥ kālanīyeṣu

Compound kālanīya -

Adverb -kālanīyam -kālanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria