Declension table of kālanāśa

Deva

MasculineSingularDualPlural
Nominativekālanāśaḥ kālanāśau kālanāśāḥ
Vocativekālanāśa kālanāśau kālanāśāḥ
Accusativekālanāśam kālanāśau kālanāśān
Instrumentalkālanāśena kālanāśābhyām kālanāśaiḥ kālanāśebhiḥ
Dativekālanāśāya kālanāśābhyām kālanāśebhyaḥ
Ablativekālanāśāt kālanāśābhyām kālanāśebhyaḥ
Genitivekālanāśasya kālanāśayoḥ kālanāśānām
Locativekālanāśe kālanāśayoḥ kālanāśeṣu

Compound kālanāśa -

Adverb -kālanāśam -kālanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria