Declension table of ?kālamukhī

Deva

FeminineSingularDualPlural
Nominativekālamukhī kālamukhyau kālamukhyaḥ
Vocativekālamukhi kālamukhyau kālamukhyaḥ
Accusativekālamukhīm kālamukhyau kālamukhīḥ
Instrumentalkālamukhyā kālamukhībhyām kālamukhībhiḥ
Dativekālamukhyai kālamukhībhyām kālamukhībhyaḥ
Ablativekālamukhyāḥ kālamukhībhyām kālamukhībhyaḥ
Genitivekālamukhyāḥ kālamukhyoḥ kālamukhīnām
Locativekālamukhyām kālamukhyoḥ kālamukhīṣu

Compound kālamukhi - kālamukhī -

Adverb -kālamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria