Declension table of kālamukha

Deva

NeuterSingularDualPlural
Nominativekālamukham kālamukhe kālamukhāni
Vocativekālamukha kālamukhe kālamukhāni
Accusativekālamukham kālamukhe kālamukhāni
Instrumentalkālamukhena kālamukhābhyām kālamukhaiḥ
Dativekālamukhāya kālamukhābhyām kālamukhebhyaḥ
Ablativekālamukhāt kālamukhābhyām kālamukhebhyaḥ
Genitivekālamukhasya kālamukhayoḥ kālamukhānām
Locativekālamukhe kālamukhayoḥ kālamukheṣu

Compound kālamukha -

Adverb -kālamukham -kālamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria