Declension table of kālamukha

Deva

MasculineSingularDualPlural
Nominativekālamukhaḥ kālamukhau kālamukhāḥ
Vocativekālamukha kālamukhau kālamukhāḥ
Accusativekālamukham kālamukhau kālamukhān
Instrumentalkālamukhena kālamukhābhyām kālamukhaiḥ kālamukhebhiḥ
Dativekālamukhāya kālamukhābhyām kālamukhebhyaḥ
Ablativekālamukhāt kālamukhābhyām kālamukhebhyaḥ
Genitivekālamukhasya kālamukhayoḥ kālamukhānām
Locativekālamukhe kālamukhayoḥ kālamukheṣu

Compound kālamukha -

Adverb -kālamukham -kālamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria