Declension table of kālakūṭa

Deva

MasculineSingularDualPlural
Nominativekālakūṭaḥ kālakūṭau kālakūṭāḥ
Vocativekālakūṭa kālakūṭau kālakūṭāḥ
Accusativekālakūṭam kālakūṭau kālakūṭān
Instrumentalkālakūṭena kālakūṭābhyām kālakūṭaiḥ kālakūṭebhiḥ
Dativekālakūṭāya kālakūṭābhyām kālakūṭebhyaḥ
Ablativekālakūṭāt kālakūṭābhyām kālakūṭebhyaḥ
Genitivekālakūṭasya kālakūṭayoḥ kālakūṭānām
Locativekālakūṭe kālakūṭayoḥ kālakūṭeṣu

Compound kālakūṭa -

Adverb -kālakūṭam -kālakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria