Declension table of kālakūṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālakūṭaḥ | kālakūṭau | kālakūṭāḥ |
Vocative | kālakūṭa | kālakūṭau | kālakūṭāḥ |
Accusative | kālakūṭam | kālakūṭau | kālakūṭān |
Instrumental | kālakūṭena | kālakūṭābhyām | kālakūṭaiḥ |
Dative | kālakūṭāya | kālakūṭābhyām | kālakūṭebhyaḥ |
Ablative | kālakūṭāt | kālakūṭābhyām | kālakūṭebhyaḥ |
Genitive | kālakūṭasya | kālakūṭayoḥ | kālakūṭānām |
Locative | kālakūṭe | kālakūṭayoḥ | kālakūṭeṣu |