Declension table of ?kālakhañjana

Deva

NeuterSingularDualPlural
Nominativekālakhañjanam kālakhañjane kālakhañjanāni
Vocativekālakhañjana kālakhañjane kālakhañjanāni
Accusativekālakhañjanam kālakhañjane kālakhañjanāni
Instrumentalkālakhañjanena kālakhañjanābhyām kālakhañjanaiḥ
Dativekālakhañjanāya kālakhañjanābhyām kālakhañjanebhyaḥ
Ablativekālakhañjanāt kālakhañjanābhyām kālakhañjanebhyaḥ
Genitivekālakhañjanasya kālakhañjanayoḥ kālakhañjanānām
Locativekālakhañjane kālakhañjanayoḥ kālakhañjaneṣu

Compound kālakhañjana -

Adverb -kālakhañjanam -kālakhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria